Shubha Saptah Mantras for Each Day
Discover the sacred chants for each day of the week, rooted in devotion and tradition.
Discover the sacred chants for each day of the week, rooted in devotion and tradition.
Om
ādidēva namastubhyaṃ prasīda mabhāskara ।
divākara
namastubhyaṃ prabhākara namōstutē ॥
saptāśva radha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajaṃ ।
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ ॥
lōhitaṃ radhamārūḍhaṃ sarva lōka pitāmahaṃ ।
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ ॥
Aum namah shivaya shivaya namah aum ।
Aum namah shivaya shivaya
namah aum ॥
Nagendraharaya trilochanaya
bhasmangaragaya mahesvaraya
nityaya suddhaya digambaraya...
Srī guru charaṇa sarōja raja nijamana mukura sudhāri।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥
Adharaṃ madhuraṃ vadanaṃ madhuraṃ
Nayanaṃ madhuraṃ hasitaṃ madhuram ।
Hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
Madhurādhipatērakhilaṃ madhuram ॥
Om namō gurubhyaḥ śāśvatāya gurubhyaḥ
gurumūrtiṁ cidākāśaṁ saccidānandavigrahaṁ |
nirvikalpaṁ nirābādhaṁ dattamānandamāśrayē ||
yōgātītaṁ guṇātītaṁ sarvarakṣākaraṁ vibhuṁ |
sarvaduḥkhaharaṁ dēvaṁ dattamānandamāśrayē ||
Indra uvācha -
Namastē'stu mahāmāyē śrīpīṭhē surapūjitē ।
śaṅkhachakra gadāhastē mahālakṣmi namō'stu tē ॥
namastē garuḍārūḍhē kōlāsura bhayaṅkari ।
sarvapāpaharē dēvi mahālakṣmi namō'stu tē ॥
kausalyā suprajā rāma pūrvāsandhyā pravartatē ।
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ॥
uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja ।
uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru ॥
mātassamasta jagatāṃ madhukaiṭabhārēḥ...